Prayer | प्रार्थना
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
Oṁ Saha nāvavatu. Saha nau bhunaktu । Saha vīryam karavāvahai ।
Tejasvi nāvadhītamastu । Mā vidviṣāvahai ॥
Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ.॥
May He protect us both. May He nourish us both. May we both work together with great energy.
May our study be enlightening and fruitful. May we never hate each other.
Om, Peace (in me), Peace (in nature), Peace (in divine forces).
Pranayam Mantra | प्राणायाम मंत्र
प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम्।
मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥
मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥
Prāṇasyedaṁ vaśe sarvaṁ tridive yat pratiṣṭhitam ।
Māteva putrān rakṣasva śrīśca prajñāṁ ca vidhehi na iti ॥
All this (in this world) as also all that in heaven are under the control of Prana. Protect us just as a mother does to her sons, and ordain for us splendour and intelligence.
Yogasan Mantra | योगासन मंत्र
योगेन चित्तस्य पदेन वाचां । मलं शरीरस्य च वैद्यकेन ॥
योऽपाकरोत्तमं प्रवरं मुनीनां । पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥
योऽपाकरोत्तमं प्रवरं मुनीनां । पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥
Yogena cittasya padena vācāṃ । malaṃ śarīrasya ca vaidyakena ॥
Yo pākarottam pravaraṃ munīnāṃ ।
Patañjaliṃ prāñjalirānato asmi ॥
I offer my salutations with folded hands to patanjali, the renowned among the sages, who removed the impurity of mind through yoga, of the speech by grammar and of the body by Ayurveda.
Suryanamaskar (Sun Salutation) Mantra | सूर्यनमस्कार मंत्र
ॐ मित्राय नमः ।
ॐ रवये नमः।
ॐ सूर्याय नम: ।
ॐ भानवे नमः।
ॐ पूष्णे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ मरीचये नमः ।
ॐ आदित्याय नम: ।
ॐ सवित्रे नमः ।
ॐ अर्काय नमः ।
ॐ भास्कराय नमः ।